Navamo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

नवमो बिन्दुः


 



navamo binduḥ



 



anuśayāḥ



 



1 | aṣṭānavatiranuśayāḥ dvidhā prahīyante | satyadarśanena prahīyante bhāvanayā ca prahīyante | aṣṭāviṃśatirduḥkhadarśanena prahīyante | ekonaviṃśatiḥ samudayadarśanena prahīyante | ekonaviṃśatirnirodhadarśanena prahīyante | dvāviṃśatirmārgadarśanena prahīyante | daśa bhāvanayā prahīyante ||



 



2 | kāmadhātupratisaṃyuktāḥ duḥkhadarśanena prahīyante daśa anuśayāḥ | samudayadarśanena prahīyante sapta anuśayāḥ | nirodhadarśanena prahīyante sapta anuśayāḥ | mārgadaśanena prahīyante aṣṭau anuśayāḥ | bhāvanayā prahīyante catvāraḥ anuśayāḥ | iti ṣaṭtriṃśatkāmadhātupratisaṃyuktāḥ ||



 



3 | pratighavarjitā anye'nuśayāḥ rūpārūpyadhātvoḥ pṛthakpṛthag heyāḥ ekatriṃśat ||



 



4 | saṃkṣepād vastuto daśānuśayāḥ | satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ mithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśaḥ vicikitsā pratighaḥ mānaḥ avidyā ||



 



5 | satkāyadṛṣṭiḥ katamā | paṃcaskandheṣu vikalpayatyātmānamityevaṃ dṛṣṭirucyate satkāyadṛṣṭiḥ | lokasyāsti antaḥ nāsti antaḥ - ityevaṃ dṛṣṭirucyate antagrāhadṛṣṭiḥ |



 



nāsti catuḥsatyāni hetupratyayāḥ phalavipāka ityevaṃ dṛṣṭirucyate mithyādṛṣṭiḥ | sāsravadharmeṣu vikalpayati satatamagratām ityevaṃ dṛṣṭirucyate dṛṣṭiparāmarśaḥ | aśucihetupratyayeṣu gaveṣayati pariśuddhamārgamityevaṃ dṛṣṭirucyate śīlavrataparāmarśaḥ ||



 



6 | aprāptamārgasya mūḍhacittasya yadanavabodhaḥ 'asti-nāsti''bhavati-nabhavati'- iti vicikitsā | mūḍhacittasya sarvadharmeṣu kāmāsaṃgo rāgaḥ | mūḍhacitte'niṣṭamāgataṃ prati cittakrodhena saṃkṣobhaḥ pratighaḥ | ahaṃ mahāniti cittasyonnatirmānaḥ | sarvadharmāḥ satyalakṣaṇā ityajñānam avidyā ||



 



7 | etāni saṃyojanāni kāmadhātau duḥkhasatyena (heyāni)sarvāṇi | samudayasatyena sapta | nirodhasatyenāpi tathā | mārgasatyenāṣṭau | (iti)sarvāṇi saṃyojanāni satyadarśaheyāni ||



 



8 | kāmadhātau catvāri bhāvanāheyāni | rūpārūpyadhātoḥ ṣaḍ bhāvanāheyāni | rāgo dveṣaḥ māno'vidyā ca paṃcākāraheyāḥ | vicikitsā mithyādṛṣṭiḥ dṛṣṭiparāmarśaśca catuḥsatyaheyāḥ | satkāyadṛṣṭyantagrāhadṛṣṭī duḥkhasatyaheye | śīlavrataparāmarśaḥ duḥkhasatyamārgasatyaheyaḥ ||



 



9 | kāmadhātau duḥkhasatyaheyāni ṣaḍ paṃca vā saṃyojanāni | samudayasatyaheyāni trīṇi dve vā saṃyojane ||



 



10 | avidyā dvividyā duḥkhasatyaheyā ||



 



11 | avidyā sarvatragā vā bhavati asarvatragā vā | savatragā katamā | ṣaṭsaṃyojanasaṃprayuktā āveṇikī cāvidyocyate sarvatragā | asarvatragā katamā | trisaṃyojanasaṃprayuktā avidyā ucyate asarvatragā || evaṃ samudaye trisaṃyojanasaṃprayuktā āveṇikī cāvidyā ucyate sarvatragā ||



 



12 | śiṣṭānyanyāni saṃyojanāni na sarvatragāṇi (eva)| sarvasaṃyojaneṣu rāgadveṣamānetarāṇi sarvatragāṇi | tatkasya hetoḥ | teṣāṃ paṃcālaṃbana(heya)tvāt | sarvatrageṣu saṃyojaneṣu dve dṛṣṭī tatsaṃprayuktā cāvidyā svadhātau sarvatragāḥ nānyadhātau | rūpadhātāvapyevaṃ | ārūpyadhātau sarvatragāṇi saṃyojanāni svadhātau sarvatragāṇi | śiṣṭasarvatragasaṃyojanāni svadhātau sarvatragāṇyapi paradhātugocarāṇi bhavanti | avidyā sarvasaṃyojanasaṃprayuktā hetuḥ āveṇikī cāvidyā ||



 



13 | triṣu dhātuṣu nirodhasatyamārgasatyābhyāṃ praheyāḥ (anuśayāḥ)mithyā dṛṣṭiḥ vicikitsā avidyā ceti aṣṭādaśasaṃyojanāni anāsravagocarāṇi | anyāni sāsravagocarāṇi | sarvasāsravagocarāṇi saṃyojanāni tatsaṃprayuktā cāvidyā sāsravagocarāṇi | śiṣṭāni (saṃyojanāni tatsaṃprayuktā ca)avidyā anāsravagocarāṇi ||



 



14 | sarvāṇi tridhātusaṃyojanāni upekṣendriyasaṃprayuktāni | brahmalokābhāsvaralokeṣu sarvasaṃyojanāni upekṣendriyeṇa saṃprayuktāni saumanasyendriyeṇa ca | śubhakṛtsnaloke sarvasaṃyojanāni upekṣendriyeṇa sukhendriyeṇa ca saṃprayuktāni | kāmadhātupratisaṃyukte mithyādṛṣṭiravidyā ca tribhirindriyaiḥ saṃprayukte saumanasyendriyeṇa daurmanasyendriyeṇa upekṣendriyeṇa ca | vicikitsā dvābhyāmindriyābhyāṃ saṃprayuktā daurmanasyendriyeṇa upekṣendriyeṇa ca | pratighaḥ tribhirindriyaiḥ saṃprayuktaḥ daurmanasyendriyeṇa duḥkhendriyeṇa upekṣendriyeṇa ca | śiṣṭāni kāmadhātau satyadarśanaheyāni (saṃyojanāni)dvābhyāmindriyābhyāṃ saṃprayuktāni saumanasyendriyeṇa upekṣendriyeṇa ca ||



 



15 | kāmadhātau bhāvanāheyāni ṣaḍvijñānasaṃprayuktāni bhavanti sthāpayitvā mānaṃ manovijñānasaṃprayuktaṃ | sarvāṇi satyadarśanaheyāni manovijñānasaṃprayuktāni ||



 



16 | daśopakleśā ucyante bandhanāni | krodhaḥ | mrakṣaḥ | styānaṃ | middhaṃ | auddhatyaṃ | kaukṛtyaṃ | mātsaryaṃ | īrṣyā | āhrīkyaṃ | anapatrāpyaṃ ||



 



17 | krodhaḥ katamaḥ | cittadoṣo bhṛśaṃ kṣobhaḥ | mrakṣaḥ katamaḥ | bhayaṃ lokaḥ paśyet śrṛṇuyād (veti)|| styānaṃ katamat | cittalīnatā cittagurutā kāyagurutā | (idaṃ bhavati)sarvasaṃyojanasaṃprayuktaṃ || middhaṃ katamat | manaso nidrāyoge bahirdhā (vṛttiḥ)tandrayānīśvaratā | (idaṃ bhavati)kāmadhātupratisaṃyuktaṃ manovijñānasaṃprayuktaṃ || auddhatyaṃ katamat | cittamakuśalamaviśrāntaṃ | (idaṃ bhavati)sarvasaṃyojanasaṃprayuktaṃ || kaukṛtyaṃ katamat | kṛtakuśalākuśalayoranuśocanaṃ | (idaṃ bhavati)daumanasyendriyeṇa saṃprayuktaṃ || mātsaryaṃ katamat | premṇātiśayena cittakārpaṇyaṃ || īrṣyā katamā | paraṃ sadvastulābhinaṃ dṛṣṭvā aprasādaḥ duḥkhasya prāpayitukāmatā || ete dve (īrṣyāmātsarya-)bandhane kāmadhātupratisaṃyukte bhāvanāheye || āhrīkyaṃ katamat | duṣkṛte nātmani lajjā || anapatrāpyaṃ katamat | duṣkṛte na parato lajjā || ete sarvākuśaladharmasaṃprayukte ||



 



18 | trīṇi bandhanāni | rāgo dveṣomohaśca | (kāmadhātau)ṣaḍvijñānasaṃprayuktāni | rūpadhātau dve | rāgo mohaśca | caturvijñānasaṃprayukte | avaśiṣṭaṃ bandhanaṃ manovijñānasaṃprayuktaṃ ||



 



19 | yugapadānantaryamārgeṇa saṃyojanaprahāṇakṛtābhisamayakāle gurukṛtābhisamayena prahāṇāt kāmadhātusaṃyojanānāṃ trividhakṣayaparijñālābhaḥ ||



 



20 | kāmadhātau duḥkhasatyasamudayasatyapraheyānāṃ (kleśānāṃ prahāṇaṃ)prathamā kṣayaparijñā | nirodhasatyapraheyānāṃ dvitīyā kṣayaparijñā | mārgasatyapraheyānāṃ tṛtīyā kṣayaparijñā | (evaṃ)rūpārūpyadhātvoḥ catuḥsatyapraheyānāṃ saṃyojanānāṃ prahāṇe tisraḥ kṣayaparijñāḥ | kāmadhātau paṃcāvarabhāgīyānāṃ saṃyojanānāṃ prahāṇaṃ saptamī kṣayaparijñā | rūpadhātau bhāvanāheyānāṃ (kleśānāṃ prahāṇaṃ)aṣṭamī kṣayaparijñā | sarvakleśasaṃyojanānāṃ prahāṇaṃ navamī parijñā | saṃyojanānāmaśeṣataḥ parikṣayaḥ parijñā ||



 



21 | astyevaṃ saṃyojanāni cittaviprayuktāni paryavatiṣṭhante cittasaṃprayuktāni (ca)| nāstyevaṃ | sarvāṇi cittasaṃprayuktānyeva (paryavatiṣṭhante)| tatkasya hetoḥ | samutthiteṣu saṃyojanakleśeṣu kuśaladharmāṇāṃ bhavati nāśaḥ | darśanena (niruddheṣu)saṃyojaneṣu kuśaladharmāṇāṃ bhavatyutpāda stasmād jñātavyaṃ sarvāṇi saṃyojanāni cittasaṃprayuktāni (paryavatiṣṭhante iti)||



 



22 | sarvāṇyetāni saṃyojanāni dvivastuheyāni dhyānasaṃprayuktacitta na prajñāsaṃprayuktacittena ca | dhyānaprahāṇaṃ katamat | ādyaścittopaśamaḥ | prajñāprahāṇaṃ katamat | dharmavicayaḥ | samādhyavatāra ekāgracittatā | sarvadharmā anityāḥ samā iti vipaśyanayā bhāvanā prajñā | dhyānaprajñāsahacarabhāvanayā vimokṣaprāptiḥ ||



 



23 | trikālaṃ kuśalavīryeṇa dhyānakālānurakṣiṇā yadā cittaṃ mṛdurbhavati vilīnaṃ tadā bhāvanīyaṃ vīryaṃ | yadā cittaṃ samaṃ tadā ekāgracittena bhāvanīyaṃ kuśalaṃ | yadā na vilīnaṃ nāpi samaṃ tadobhayavastuni viśramayitavyā cittagatiḥ ||



 



24 | tathāhi | suvarṇakāraḥ suvarṇamādāyāgnau mūpayā kadāciddhamati | kadācidādāya jalaṃ siṃcati | kadācidviśramayati | tatkasya hetoḥ | yadi sarvadā dhamet suvarṇaṃ dravet | yadi sarvadā siṃcet śītalaṃ sanna tapet | yadi sarvadā viśramayet na paripākaṃ gacchet | dhyānaniṣṭho'pyevam | mūpayā dhamanaṃ yathā vāryaṃ | jalaseko yathā dhyānaṃ | viśrama yathā upekṣā | tatkasya hetoḥ | sarvadā vīryeṇa cittaṃ samaṃ bhavati | sarvadā samādhinā cittanupaśāntaṃ bhavati | sarvadopekṣayā sarvacittānupādānaṃ bhavati | tena kadācidātāpena vīryavān kadācidekāgraṃ samāhitaḥ kadāciccopekṣamāṇo (viharati)evaṃ (viharataḥ)cittaṃ śāntaṃ samaṃ sarvasaṃyojaneṣu labhate vimokṣam ||



 



[ityabhidharmāmṛtaśāstre'nuśayanirdeśo nāma navamo vinduḥ ||]